Different names of Lord Krishna – Sri Krishna Ashtottara Shata Namavali

Find the link below to download a PDF of Sri Krishna Ashtottara Shata Namavali, a list of 108 holy names of Lord Krishna.

Krishna Chandra

Sri Krishna Ashtottara Shata Namavali is recited while worshipping Lord Krishna by repeatedly offering flowers, tulasi leaves, etc. These names signify the divine form, attributes and pastimes of the Supreme Lord.

Sri Krishna Ashtottara Sata Namavali – 108 Divine Names of Lord Krishna

1. oṁ śrī kṛṣṇāya namaḥ
2. oṁ kamalā nāthāya namaḥ
3. oṁ vāsudevāya namaḥ
4. oṁ sanātanāya namaḥ
5. oṁ vasudevātmajāya namaḥ
6. oṁ puṇyāya namaḥ
7. oṁ līlā mānuṣa vigrahāya namaḥ
8. oṁ śrīvatsa kaustubha dharāya namaḥ
9. oṁ yaśodā vatsalāya namaḥ
10. oṁ haraye namaḥ
11. oṁ caturbhujātta cakrāsi gadā śaṅkhādyāyudhāya namaḥ
12. oṁ devakī nandanāya namaḥ
13. oṁ śrīśāya namaḥ
14. oṁ nandagopa priyātmajāya namaḥ
15. oṁ yamunāvega saṁhāriṇe namaḥ
16. oṁ balabhadra priyānujāya namaḥ
17. om pūtanā jīvitāpaharāya namaḥ
18.oṁ śakaṭāsura bhañjanāya namaḥ
19. oṁ nanda vraja janānandine namaḥ
20. oṁ saccidānanda vigrahāya namaḥ
21. oṁ navanīta viliptāṅgāya namaḥ
22. oṁ navanīta varāya namaḥ
23. oṁ anaghāya namaḥ
24. oṁ navanīta navāhāriṇe namaḥ
25. oṁ mucukunda prasādakāya namaḥ
26. oṁ ṣoḍaśa strī sahasreśāya namaḥ
27. oṁ tribhaṅgine namaḥ
28. oṁ madhurākṛtaye namaḥ
29. oṁ śuka vāgamṛtābdhīndave namaḥ
30. oṁ govindāya namaḥ
31. oṁ yogināṁ pataye namaḥ
32. oṁ vatsavāṭa carāya namaḥ
33. oṁ anantāya namaḥ
34. oṁ dhenukāsura bhañjanāya namaḥ
35. oṁ tṛṇīkṛta tṛṇāvartāya namaḥ
36. oṁ yamalārjuna bhañjanāya namaḥ
37. oṁ uttāla tāla bhetre namaḥ
38. oṁ gopa gopīśvarāya namaḥ
39. oṁ yogine namaḥ
40. oṁ koṭisūrya samaprabhāya namaḥ
41. oṁ ilāpataye namaḥ
42. oṁ paraṁjyotiṣe namaḥ
43. oṁ yādavendrāya namaḥ
44. oṁ yadūdvahāya namaḥ
45. oṁ vanamāline namaḥ
46. oṁ pītavāsine namaḥ
47. oṁ pārijātāpahārakāya namaḥ
48. oṁ govardhanācaloddhartre namaḥ
49. oṁ gopālāya namaḥ
50. oṁ sarva pālakāya namaḥ
51. oṁ ajāya namaḥ
52. oṁ nirañjanāya namaḥ
53. oṁ kāmajanakāya namaḥ
54. oṁ kañja locanāya namaḥ
55. oṁ madhughne namaḥ
56. oṁ mathurā nāthāya namaḥ
57. oṁ dvārakā nāyakāya namaḥ
58. oṁ baline namaḥ
59. oṁ vṛndāvanānta sañcāriṇe namaḥ
60. oṁ tulasī dāma bhūṣaṇāya namaḥ
61. oṁ syamantaka maṇi hartre namaḥ
62. oṁ nara nārāyaṇātmakāya namaḥ
63. oṁ kubjā kṛṣṇāmbara dharāya namaḥ
64. oṁ māyine namaḥ
65. oṁ parama puruṣāya namaḥ
66. oṁ muṣṭikāsura cāṇūra-malla yuddha viśāradāya namaḥ
67. oṁ saṁsāra vairiṇe namaḥ
68. om kaṁsāraye namaḥ
69. oṁ murāraye namaḥ
70. oṁ narakāntakāya namaḥ
71. oṁ anādi brahmacāriṇe namaḥ
72. oṁ kṛṣṇā vyasana karṣakāya namaḥ
73. oṁ śiśupāla śiraś chetre namaḥ
74. oṁ duryodhana kulāntakāya namaḥ
75. oṁ vidurākrūra varadāya namaḥ
76. oṁ viśvarūpa pradarśakāya namaḥ
77. oṁ satyavāce namaḥ
78. oṁ satya saṅkalpāya namaḥ
79. oṁ satyabhāmā ratāya namaḥ
80. oṁ jayine namaḥ
81. oṁ subhadrā pūrvajāya namaḥ
82. oṁ jiṣṇave namaḥ
83. oṁ bhīṣma muktipradāyakāya namaḥ
84. oṁ jagadgurave namaḥ
85. oṁ jagannāthāya namaḥ
86. oṁ veṇunāda viśāradāya namaḥ
87. oṁ vṛṣabhāsura vidhvaṁsine namaḥ
88. oṁ bāṇāsura karāntakāya namaḥ
89. oṁ yudhiṣṭhira pratiṣṭhātre namaḥ
90. oṁ barhi barhāvataṁsakāya namaḥ
91. oṁ pārtha sārathaye namaḥ
92. oṁ avyaktāya namaḥ
93. oṁ gītāmṛta mahodadhaye namaḥ
94. oṁ kālīya phaṇi māṇikya rañjita śrīpadāmbujāya namaḥ
95. oṁ dāmodarāya namaḥ
96. oṁ yajña bhoktre namaḥ
97. oṁ dānavendra vināśakāya namaḥ
98. oṁ nārāyaṇāya namaḥ
99. oṁ parabrahmaṇe namaḥ
100. oṁ pannagāśana vāhanāya namaḥ
101. oṁ jalakrīḍā samāsakta gopī vastrāpahārakāya namaḥ
102. oṁ puṇya ślokāya namaḥ
103. oṁ tīrthapādāya namaḥ
104. oṁ veda vedyāya namaḥ
105. oṁ dayā nidhaye namaḥ
106. oṁ sarva tīrthātmakāya namaḥ
107. oṁ sarvagraha rūpiṇe namaḥ
108. oṁ parātparāya namaḥ


Sri Krishna Ashtottara Shata Namavali

Related Links: Sri Krishna Janmashtami Janmashtami Recipes




Leave a Reply

Your email address will not be published. Required fields are marked *